विरहित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विरहितः
विरहितौ
विरहिताः
ସମ୍ବୋଧନ
विरहित
विरहितौ
विरहिताः
ଦ୍ୱିତୀୟା
विरहितम्
विरहितौ
विरहितान्
ତୃତୀୟା
विरहितेन
विरहिताभ्याम्
विरहितैः
ଚତୁର୍ଥୀ
विरहिताय
विरहिताभ्याम्
विरहितेभ्यः
ପଞ୍ଚମୀ
विरहितात् / विरहिताद्
विरहिताभ्याम्
विरहितेभ्यः
ଷଷ୍ଠୀ
विरहितस्य
विरहितयोः
विरहितानाम्
ସପ୍ତମୀ
विरहिते
विरहितयोः
विरहितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विरहितः
विरहितौ
विरहिताः
ସମ୍ବୋଧନ
विरहित
विरहितौ
विरहिताः
ଦ୍ୱିତୀୟା
विरहितम्
विरहितौ
विरहितान्
ତୃତୀୟା
विरहितेन
विरहिताभ्याम्
विरहितैः
ଚତୁର୍ଥୀ
विरहिताय
विरहिताभ्याम्
विरहितेभ्यः
ପଞ୍ଚମୀ
विरहितात् / विरहिताद्
विरहिताभ्याम्
विरहितेभ्यः
ଷଷ୍ଠୀ
विरहितस्य
विरहितयोः
विरहितानाम्
ସପ୍ତମୀ
विरहिते
विरहितयोः
विरहितेषु


ଅନ୍ୟ