विरज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विरजः
विरजौ
विरजाः
ಸಂಬೋಧನ
विरज
विरजौ
विरजाः
ದ್ವಿತೀಯಾ
विरजम्
विरजौ
विरजान्
ತೃತೀಯಾ
विरजेन
विरजाभ्याम्
विरजैः
ಚತುರ್ಥೀ
विरजाय
विरजाभ्याम्
विरजेभ्यः
ಪಂಚಮೀ
विरजात् / विरजाद्
विरजाभ्याम्
विरजेभ्यः
ಷಷ್ಠೀ
विरजस्य
विरजयोः
विरजानाम्
ಸಪ್ತಮೀ
विरजे
विरजयोः
विरजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विरजः
विरजौ
विरजाः
ಸಂಬೋಧನ
विरज
विरजौ
विरजाः
ದ್ವಿತೀಯಾ
विरजम्
विरजौ
विरजान्
ತೃತೀಯಾ
विरजेन
विरजाभ्याम्
विरजैः
ಚತುರ್ಥೀ
विरजाय
विरजाभ्याम्
विरजेभ्यः
ಪಂಚಮೀ
विरजात् / विरजाद्
विरजाभ्याम्
विरजेभ्यः
ಷಷ್ಠೀ
विरजस्य
विरजयोः
विरजानाम्
ಸಪ್ತಮೀ
विरजे
विरजयोः
विरजेषु


ಇತರರು