विरचित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विरचितः
विरचितौ
विरचिताः
ಸಂಬೋಧನ
विरचित
विरचितौ
विरचिताः
ದ್ವಿತೀಯಾ
विरचितम्
विरचितौ
विरचितान्
ತೃತೀಯಾ
विरचितेन
विरचिताभ्याम्
विरचितैः
ಚತುರ್ಥೀ
विरचिताय
विरचिताभ्याम्
विरचितेभ्यः
ಪಂಚಮೀ
विरचितात् / विरचिताद्
विरचिताभ्याम्
विरचितेभ्यः
ಷಷ್ಠೀ
विरचितस्य
विरचितयोः
विरचितानाम्
ಸಪ್ತಮೀ
विरचिते
विरचितयोः
विरचितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विरचितः
विरचितौ
विरचिताः
ಸಂಬೋಧನ
विरचित
विरचितौ
विरचिताः
ದ್ವಿತೀಯಾ
विरचितम्
विरचितौ
विरचितान्
ತೃತೀಯಾ
विरचितेन
विरचिताभ्याम्
विरचितैः
ಚತುರ್ಥೀ
विरचिताय
विरचिताभ्याम्
विरचितेभ्यः
ಪಂಚಮೀ
विरचितात् / विरचिताद्
विरचिताभ्याम्
विरचितेभ्यः
ಷಷ್ಠೀ
विरचितस्य
विरचितयोः
विरचितानाम्
ಸಪ್ತಮೀ
विरचिते
विरचितयोः
विरचितेषु


ಇತರರು