वियत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वियतः
वियतौ
वियताः
ಸಂಬೋಧನ
वियत
वियतौ
वियताः
ದ್ವಿತೀಯಾ
वियतम्
वियतौ
वियतान्
ತೃತೀಯಾ
वियतेन
वियताभ्याम्
वियतैः
ಚತುರ್ಥೀ
वियताय
वियताभ्याम्
वियतेभ्यः
ಪಂಚಮೀ
वियतात् / वियताद्
वियताभ्याम्
वियतेभ्यः
ಷಷ್ಠೀ
वियतस्य
वियतयोः
वियतानाम्
ಸಪ್ತಮೀ
वियते
वियतयोः
वियतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वियतः
वियतौ
वियताः
ಸಂಬೋಧನ
वियत
वियतौ
वियताः
ದ್ವಿತೀಯಾ
वियतम्
वियतौ
वियतान्
ತೃತೀಯಾ
वियतेन
वियताभ्याम्
वियतैः
ಚತುರ್ಥೀ
वियताय
वियताभ्याम्
वियतेभ्यः
ಪಂಚಮೀ
वियतात् / वियताद्
वियताभ्याम्
वियतेभ्यः
ಷಷ್ಠೀ
वियतस्य
वियतयोः
वियतानाम्
ಸಪ್ತಮೀ
वियते
वियतयोः
वियतेषु


ಇತರರು