विमृश ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विमृशः
विमृशौ
विमृशाः
ಸಂಬೋಧನ
विमृश
विमृशौ
विमृशाः
ದ್ವಿತೀಯಾ
विमृशम्
विमृशौ
विमृशान्
ತೃತೀಯಾ
विमृशेन
विमृशाभ्याम्
विमृशैः
ಚತುರ್ಥೀ
विमृशाय
विमृशाभ्याम्
विमृशेभ्यः
ಪಂಚಮೀ
विमृशात् / विमृशाद्
विमृशाभ्याम्
विमृशेभ्यः
ಷಷ್ಠೀ
विमृशस्य
विमृशयोः
विमृशानाम्
ಸಪ್ತಮೀ
विमृशे
विमृशयोः
विमृशेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विमृशः
विमृशौ
विमृशाः
ಸಂಬೋಧನ
विमृश
विमृशौ
विमृशाः
ದ್ವಿತೀಯಾ
विमृशम्
विमृशौ
विमृशान्
ತೃತೀಯಾ
विमृशेन
विमृशाभ्याम्
विमृशैः
ಚತುರ್ಥೀ
विमृशाय
विमृशाभ्याम्
विमृशेभ्यः
ಪಂಚಮೀ
विमृशात् / विमृशाद्
विमृशाभ्याम्
विमृशेभ्यः
ಷಷ್ಠೀ
विमृशस्य
विमृशयोः
विमृशानाम्
ಸಪ್ತಮೀ
विमृशे
विमृशयोः
विमृशेषु