विमृश विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विमृशः
विमृशौ
विमृशाः
संबोधन
विमृश
विमृशौ
विमृशाः
द्वितीया
विमृशम्
विमृशौ
विमृशान्
तृतीया
विमृशेन
विमृशाभ्याम्
विमृशैः
चतुर्थी
विमृशाय
विमृशाभ्याम्
विमृशेभ्यः
पंचमी
विमृशात् / विमृशाद्
विमृशाभ्याम्
विमृशेभ्यः
षष्ठी
विमृशस्य
विमृशयोः
विमृशानाम्
सप्तमी
विमृशे
विमृशयोः
विमृशेषु
एक
द्वि
अनेक
प्रथमा
विमृशः
विमृशौ
विमृशाः
सम्बोधन
विमृश
विमृशौ
विमृशाः
द्वितीया
विमृशम्
विमृशौ
विमृशान्
तृतीया
विमृशेन
विमृशाभ्याम्
विमृशैः
चतुर्थी
विमृशाय
विमृशाभ्याम्
विमृशेभ्यः
पञ्चमी
विमृशात् / विमृशाद्
विमृशाभ्याम्
विमृशेभ्यः
षष्ठी
विमृशस्य
विमृशयोः
विमृशानाम्
सप्तमी
विमृशे
विमृशयोः
विमृशेषु