विभ्राज् - टुभ्राजृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ಸಂಬೋಧನ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ದ್ವಿತೀಯಾ
विभ्राजम्
विभ्राजौ
विभ्राजः
ತೃತೀಯಾ
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ಚತುರ್ಥೀ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
ಪಂಚಮೀ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ಷಷ್ಠೀ
विभ्राजः
विभ्राजोः
विभ्राजाम्
ಸಪ್ತಮೀ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ಸಂಬೋಧನ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ದ್ವಿತೀಯಾ
विभ्राजम्
विभ्राजौ
विभ्राजः
ತೃತೀಯಾ
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ಚತುರ್ಥೀ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
ಪಂಚಮೀ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ಷಷ್ಠೀ
विभ्राजः
विभ्राजोः
विभ्राजाम्
ಸಪ್ತಮೀ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


ಇತರರು