विभ्राज् - टुभ्राजृ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ସମ୍ବୋଧନ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ଦ୍ୱିତୀୟା
विभ्राजम्
विभ्राजौ
विभ्राजः
ତୃତୀୟା
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ଚତୁର୍ଥୀ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
ପଞ୍ଚମୀ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ଷଷ୍ଠୀ
विभ्राजः
विभ्राजोः
विभ्राजाम्
ସପ୍ତମୀ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ସମ୍ବୋଧନ
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ଦ୍ୱିତୀୟା
विभ्राजम्
विभ्राजौ
विभ्राजः
ତୃତୀୟା
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
ଚତୁର୍ଥୀ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
ପଞ୍ଚମୀ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ଷଷ୍ଠୀ
विभ्राजः
विभ्राजोः
विभ्राजाम्
ସପ୍ତମୀ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


ଅନ୍ୟ