विप्र ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विप्रम्
विप्रे
विप्राणि
ಸಂಬೋಧನ
विप्र
विप्रे
विप्राणि
ದ್ವಿತೀಯಾ
विप्रम्
विप्रे
विप्राणि
ತೃತೀಯಾ
विप्रेण
विप्राभ्याम्
विप्रैः
ಚತುರ್ಥೀ
विप्राय
विप्राभ्याम्
विप्रेभ्यः
ಪಂಚಮೀ
विप्रात् / विप्राद्
विप्राभ्याम्
विप्रेभ्यः
ಷಷ್ಠೀ
विप्रस्य
विप्रयोः
विप्राणाम्
ಸಪ್ತಮೀ
विप्रे
विप्रयोः
विप्रेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विप्रम्
विप्रे
विप्राणि
ಸಂಬೋಧನ
विप्र
विप्रे
विप्राणि
ದ್ವಿತೀಯಾ
विप्रम्
विप्रे
विप्राणि
ತೃತೀಯಾ
विप्रेण
विप्राभ्याम्
विप्रैः
ಚತುರ್ಥೀ
विप्राय
विप्राभ्याम्
विप्रेभ्यः
ಪಂಚಮೀ
विप्रात् / विप्राद्
विप्राभ्याम्
विप्रेभ्यः
ಷಷ್ಠೀ
विप्रस्य
विप्रयोः
विप्राणाम्
ಸಪ್ತಮೀ
विप्रे
विप्रयोः
विप्रेषु
ಇತರರು