विनायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विनायकः
विनायकौ
विनायकाः
ಸಂಬೋಧನ
विनायक
विनायकौ
विनायकाः
ದ್ವಿತೀಯಾ
विनायकम्
विनायकौ
विनायकान्
ತೃತೀಯಾ
विनायकेन
विनायकाभ्याम्
विनायकैः
ಚತುರ್ಥೀ
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
ಪಂಚಮೀ
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
ಷಷ್ಠೀ
विनायकस्य
विनायकयोः
विनायकानाम्
ಸಪ್ತಮೀ
विनायके
विनायकयोः
विनायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विनायकः
विनायकौ
विनायकाः
ಸಂಬೋಧನ
विनायक
विनायकौ
विनायकाः
ದ್ವಿತೀಯಾ
विनायकम्
विनायकौ
विनायकान्
ತೃತೀಯಾ
विनायकेन
विनायकाभ्याम्
विनायकैः
ಚತುರ್ಥೀ
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
ಪಂಚಮೀ
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
ಷಷ್ಠೀ
विनायकस्य
विनायकयोः
विनायकानाम्
ಸಪ್ತಮೀ
विनायके
विनायकयोः
विनायकेषु