विद् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वित् / विद्
विदी
विन्दि
संबोधन
वित् / विद्
विदी
विन्दि
द्वितीया
वित् / विद्
विदी
विन्दि
तृतीया
विदा
विद्भ्याम्
विद्भिः
चतुर्थी
विदे
विद्भ्याम्
विद्भ्यः
पंचमी
विदः
विद्भ्याम्
विद्भ्यः
षष्ठी
विदः
विदोः
विदाम्
सप्तमी
विदि
विदोः
वित्सु
 
एक
द्वि
अनेक
प्रथमा
वित् / विद्
विदी
विन्दि
सम्बोधन
वित् / विद्
विदी
विन्दि
द्वितीया
वित् / विद्
विदी
विन्दि
तृतीया
विदा
विद्भ्याम्
विद्भिः
चतुर्थी
विदे
विद्भ्याम्
विद्भ्यः
पञ्चमी
विदः
विद्भ्याम्
विद्भ्यः
षष्ठी
विदः
विदोः
विदाम्
सप्तमी
विदि
विदोः
वित्सु


इतर