विजितृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विजिता
विजितारौ
विजितारः
ಸಂಬೋಧನ
विजितः
विजितारौ
विजितारः
ದ್ವಿತೀಯಾ
विजितारम्
विजितारौ
विजितॄन्
ತೃತೀಯಾ
विजित्रा
विजितृभ्याम्
विजितृभिः
ಚತುರ್ಥೀ
विजित्रे
विजितृभ्याम्
विजितृभ्यः
ಪಂಚಮೀ
विजितुः
विजितृभ्याम्
विजितृभ्यः
ಷಷ್ಠೀ
विजितुः
विजित्रोः
विजितॄणाम्
ಸಪ್ತಮೀ
विजितरि
विजित्रोः
विजितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विजिता
विजितारौ
विजितारः
ಸಂಬೋಧನ
विजितः
विजितारौ
विजितारः
ದ್ವಿತೀಯಾ
विजितारम्
विजितारौ
विजितॄन्
ತೃತೀಯಾ
विजित्रा
विजितृभ्याम्
विजितृभिः
ಚತುರ್ಥೀ
विजित्रे
विजितृभ्याम्
विजितृभ्यः
ಪಂಚಮೀ
विजितुः
विजितृभ्याम्
विजितृभ्यः
ಷಷ್ಠೀ
विजितुः
विजित्रोः
विजितॄणाम्
ಸಪ್ತಮೀ
विजितरि
विजित्रोः
विजितृषु


ಇತರರು