विजितृ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विजिता
विजितारौ
विजितारः
संबोधन
विजितः
विजितारौ
विजितारः
द्वितीया
विजितारम्
विजितारौ
विजितॄन्
तृतीया
विजित्रा
विजितृभ्याम्
विजितृभिः
चतुर्थी
विजित्रे
विजितृभ्याम्
विजितृभ्यः
पंचमी
विजितुः
विजितृभ्याम्
विजितृभ्यः
षष्ठी
विजितुः
विजित्रोः
विजितॄणाम्
सप्तमी
विजितरि
विजित्रोः
विजितृषु
 
एक
द्वि
अनेक
प्रथमा
विजिता
विजितारौ
विजितारः
सम्बोधन
विजितः
विजितारौ
विजितारः
द्वितीया
विजितारम्
विजितारौ
विजितॄन्
तृतीया
विजित्रा
विजितृभ्याम्
विजितृभिः
चतुर्थी
विजित्रे
विजितृभ्याम्
विजितृभ्यः
पञ्चमी
विजितुः
विजितृभ्याम्
विजितृभ्यः
षष्ठी
विजितुः
विजित्रोः
विजितॄणाम्
सप्तमी
विजितरि
विजित्रोः
विजितृषु


इतर