विजितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विजितव्यः
विजितव्यौ
विजितव्याः
ಸಂಬೋಧನ
विजितव्य
विजितव्यौ
विजितव्याः
ದ್ವಿತೀಯಾ
विजितव्यम्
विजितव्यौ
विजितव्यान्
ತೃತೀಯಾ
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
ಚತುರ್ಥೀ
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
ಪಂಚಮೀ
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
ಷಷ್ಠೀ
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
ಸಪ್ತಮೀ
विजितव्ये
विजितव्ययोः
विजितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विजितव्यः
विजितव्यौ
विजितव्याः
ಸಂಬೋಧನ
विजितव्य
विजितव्यौ
विजितव्याः
ದ್ವಿತೀಯಾ
विजितव्यम्
विजितव्यौ
विजितव्यान्
ತೃತೀಯಾ
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
ಚತುರ್ಥೀ
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
ಪಂಚಮೀ
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
ಷಷ್ಠೀ
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
ಸಪ್ತಮೀ
विजितव्ये
विजितव्ययोः
विजितव्येषु


ಇತರರು