विचार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विचारः
विचारौ
विचाराः
ಸಂಬೋಧನ
विचार
विचारौ
विचाराः
ದ್ವಿತೀಯಾ
विचारम्
विचारौ
विचारान्
ತೃತೀಯಾ
विचारेण
विचाराभ्याम्
विचारैः
ಚತುರ್ಥೀ
विचाराय
विचाराभ्याम्
विचारेभ्यः
ಪಂಚಮೀ
विचारात् / विचाराद्
विचाराभ्याम्
विचारेभ्यः
ಷಷ್ಠೀ
विचारस्य
विचारयोः
विचाराणाम्
ಸಪ್ತಮೀ
विचारे
विचारयोः
विचारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विचारः
विचारौ
विचाराः
ಸಂಬೋಧನ
विचार
विचारौ
विचाराः
ದ್ವಿತೀಯಾ
विचारम्
विचारौ
विचारान्
ತೃತೀಯಾ
विचारेण
विचाराभ्याम्
विचारैः
ಚತುರ್ಥೀ
विचाराय
विचाराभ्याम्
विचारेभ्यः
ಪಂಚಮೀ
विचारात् / विचाराद्
विचाराभ्याम्
विचारेभ्यः
ಷಷ್ಠೀ
विचारस्य
विचारयोः
विचाराणाम्
ಸಪ್ತಮೀ
विचारे
विचारयोः
विचारेषु