विग्न ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
विग्नः
विग्नौ
विग्नाः
ಸಂಬೋಧನ
विग्न
विग्नौ
विग्नाः
ದ್ವಿತೀಯಾ
विग्नम्
विग्नौ
विग्नान्
ತೃತೀಯಾ
विग्नेन
विग्नाभ्याम्
विग्नैः
ಚತುರ್ಥೀ
विग्नाय
विग्नाभ्याम्
विग्नेभ्यः
ಪಂಚಮೀ
विग्नात् / विग्नाद्
विग्नाभ्याम्
विग्नेभ्यः
ಷಷ್ಠೀ
विग्नस्य
विग्नयोः
विग्नानाम्
ಸಪ್ತಮೀ
विग्ने
विग्नयोः
विग्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
विग्नः
विग्नौ
विग्नाः
ಸಂಬೋಧನ
विग्न
विग्नौ
विग्नाः
ದ್ವಿತೀಯಾ
विग्नम्
विग्नौ
विग्नान्
ತೃತೀಯಾ
विग्नेन
विग्नाभ्याम्
विग्नैः
ಚತುರ್ಥೀ
विग्नाय
विग्नाभ्याम्
विग्नेभ्यः
ಪಂಚಮೀ
विग्नात् / विग्नाद्
विग्नाभ्याम्
विग्नेभ्यः
ಷಷ್ಠೀ
विग्नस्य
विग्नयोः
विग्नानाम्
ಸಪ್ತಮೀ
विग्ने
विग्नयोः
विग्नेषु


ಇತರರು