विग्न विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विग्नः
विग्नौ
विग्नाः
संबोधन
विग्न
विग्नौ
विग्नाः
द्वितीया
विग्नम्
विग्नौ
विग्नान्
तृतीया
विग्नेन
विग्नाभ्याम्
विग्नैः
चतुर्थी
विग्नाय
विग्नाभ्याम्
विग्नेभ्यः
पंचमी
विग्नात् / विग्नाद्
विग्नाभ्याम्
विग्नेभ्यः
षष्ठी
विग्नस्य
विग्नयोः
विग्नानाम्
सप्तमी
विग्ने
विग्नयोः
विग्नेषु
 
एक
द्वि
अनेक
प्रथमा
विग्नः
विग्नौ
विग्नाः
सम्बोधन
विग्न
विग्नौ
विग्नाः
द्वितीया
विग्नम्
विग्नौ
विग्नान्
तृतीया
विग्नेन
विग्नाभ्याम्
विग्नैः
चतुर्थी
विग्नाय
विग्नाभ्याम्
विग्नेभ्यः
पञ्चमी
विग्नात् / विग्नाद्
विग्नाभ्याम्
विग्नेभ्यः
षष्ठी
विग्नस्य
विग्नयोः
विग्नानाम्
सप्तमी
विग्ने
विग्नयोः
विग्नेषु


इतर