वासस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वासः
वाससी
वासांसि
ಸಂಬೋಧನ
वासः
वाससी
वासांसि
ದ್ವಿತೀಯಾ
वासः
वाससी
वासांसि
ತೃತೀಯಾ
वाससा
वासोभ्याम्
वासोभिः
ಚತುರ್ಥೀ
वाससे
वासोभ्याम्
वासोभ्यः
ಪಂಚಮೀ
वाससः
वासोभ्याम्
वासोभ्यः
ಷಷ್ಠೀ
वाससः
वाससोः
वाससाम्
ಸಪ್ತಮೀ
वाससि
वाससोः
वासःसु / वासस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वासः
वाससी
वासांसि
ಸಂಬೋಧನ
वासः
वाससी
वासांसि
ದ್ವಿತೀಯಾ
वासः
वाससी
वासांसि
ತೃತೀಯಾ
वाससा
वासोभ्याम्
वासोभिः
ಚತುರ್ಥೀ
वाससे
वासोभ्याम्
वासोभ्यः
ಪಂಚಮೀ
वाससः
वासोभ्याम्
वासोभ्यः
ಷಷ್ಠೀ
वाससः
वाससोः
वाससाम्
ಸಪ್ತಮೀ
वाससि
वाससोः
वासःसु / वासस्सु