वार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वारः
वारौ
वाराः
ಸಂಬೋಧನ
वार
वारौ
वाराः
ದ್ವಿತೀಯಾ
वारम्
वारौ
वारान्
ತೃತೀಯಾ
वारेण
वाराभ्याम्
वारैः
ಚತುರ್ಥೀ
वाराय
वाराभ्याम्
वारेभ्यः
ಪಂಚಮೀ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ಷಷ್ಠೀ
वारस्य
वारयोः
वाराणाम्
ಸಪ್ತಮೀ
वारे
वारयोः
वारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वारः
वारौ
वाराः
ಸಂಬೋಧನ
वार
वारौ
वाराः
ದ್ವಿತೀಯಾ
वारम्
वारौ
वारान्
ತೃತೀಯಾ
वारेण
वाराभ्याम्
वारैः
ಚತುರ್ಥೀ
वाराय
वाराभ्याम्
वारेभ्यः
ಪಂಚಮೀ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ಷಷ್ಠೀ
वारस्य
वारयोः
वाराणाम्
ಸಪ್ತಮೀ
वारे
वारयोः
वारेषु


ಇತರರು