वार ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वारः
वारौ
वाराः
ସମ୍ବୋଧନ
वार
वारौ
वाराः
ଦ୍ୱିତୀୟା
वारम्
वारौ
वारान्
ତୃତୀୟା
वारेण
वाराभ्याम्
वारैः
ଚତୁର୍ଥୀ
वाराय
वाराभ्याम्
वारेभ्यः
ପଞ୍ଚମୀ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ଷଷ୍ଠୀ
वारस्य
वारयोः
वाराणाम्
ସପ୍ତମୀ
वारे
वारयोः
वारेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वारः
वारौ
वाराः
ସମ୍ବୋଧନ
वार
वारौ
वाराः
ଦ୍ୱିତୀୟା
वारम्
वारौ
वारान्
ତୃତୀୟା
वारेण
वाराभ्याम्
वारैः
ଚତୁର୍ଥୀ
वाराय
वाराभ्याम्
वारेभ्यः
ପଞ୍ଚମୀ
वारात् / वाराद्
वाराभ्याम्
वारेभ्यः
ଷଷ୍ଠୀ
वारस्य
वारयोः
वाराणाम्
ସପ୍ତମୀ
वारे
वारयोः
वारेषु


ଅନ୍ୟ