वाया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वाया
वाये
वायाः
ಸಂಬೋಧನ
वाये
वाये
वायाः
ದ್ವಿತೀಯಾ
वायाम्
वाये
वायाः
ತೃತೀಯಾ
वायया
वायाभ्याम्
वायाभिः
ಚತುರ್ಥೀ
वायायै
वायाभ्याम्
वायाभ्यः
ಪಂಚಮೀ
वायायाः
वायाभ्याम्
वायाभ्यः
ಷಷ್ಠೀ
वायायाः
वाययोः
वायानाम्
ಸಪ್ತಮೀ
वायायाम्
वाययोः
वायासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वाया
वाये
वायाः
ಸಂಬೋಧನ
वाये
वाये
वायाः
ದ್ವಿತೀಯಾ
वायाम्
वाये
वायाः
ತೃತೀಯಾ
वायया
वायाभ्याम्
वायाभिः
ಚತುರ್ಥೀ
वायायै
वायाभ्याम्
वायाभ्यः
ಪಂಚಮೀ
वायायाः
वायाभ्याम्
वायाभ्यः
ಷಷ್ಠೀ
वायायाः
वाययोः
वायानाम्
ಸಪ್ತಮೀ
वायायाम्
वाययोः
वायासु


ಇತರರು