वाया ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वाया
वाये
वायाः
ସମ୍ବୋଧନ
वाये
वाये
वायाः
ଦ୍ୱିତୀୟା
वायाम्
वाये
वायाः
ତୃତୀୟା
वायया
वायाभ्याम्
वायाभिः
ଚତୁର୍ଥୀ
वायायै
वायाभ्याम्
वायाभ्यः
ପଞ୍ଚମୀ
वायायाः
वायाभ्याम्
वायाभ्यः
ଷଷ୍ଠୀ
वायायाः
वाययोः
वायानाम्
ସପ୍ତମୀ
वायायाम्
वाययोः
वायासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वाया
वाये
वायाः
ସମ୍ବୋଧନ
वाये
वाये
वायाः
ଦ୍ୱିତୀୟା
वायाम्
वाये
वायाः
ତୃତୀୟା
वायया
वायाभ्याम्
वायाभिः
ଚତୁର୍ଥୀ
वायायै
वायाभ्याम्
वायाभ्यः
ପଞ୍ଚମୀ
वायायाः
वायाभ्याम्
वायाभ्यः
ଷଷ୍ଠୀ
वायायाः
वाययोः
वायानाम्
ସପ୍ତମୀ
वायायाम्
वाययोः
वायासु


ଅନ୍ୟ