वायव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वायव्यम्
वायव्ये
वायव्यानि
ಸಂಬೋಧನ
वायव्य
वायव्ये
वायव्यानि
ದ್ವಿತೀಯಾ
वायव्यम्
वायव्ये
वायव्यानि
ತೃತೀಯಾ
वायव्येन
वायव्याभ्याम्
वायव्यैः
ಚತುರ್ಥೀ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
ಪಂಚಮೀ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ಷಷ್ಠೀ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
ಸಪ್ತಮೀ
वायव्ये
वायव्ययोः
वायव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वायव्यम्
वायव्ये
वायव्यानि
ಸಂಬೋಧನ
वायव्य
वायव्ये
वायव्यानि
ದ್ವಿತೀಯಾ
वायव्यम्
वायव्ये
वायव्यानि
ತೃತೀಯಾ
वायव्येन
वायव्याभ्याम्
वायव्यैः
ಚತುರ್ಥೀ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
ಪಂಚಮೀ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ಷಷ್ಠೀ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
ಸಪ್ತಮೀ
वायव्ये
वायव्ययोः
वायव्येषु


ಇತರರು