वायव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वायव्यम्
वायव्ये
वायव्यानि
ସମ୍ବୋଧନ
वायव्य
वायव्ये
वायव्यानि
ଦ୍ୱିତୀୟା
वायव्यम्
वायव्ये
वायव्यानि
ତୃତୀୟା
वायव्येन
वायव्याभ्याम्
वायव्यैः
ଚତୁର୍ଥୀ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
ପଞ୍ଚମୀ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ଷଷ୍ଠୀ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
ସପ୍ତମୀ
वायव्ये
वायव्ययोः
वायव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वायव्यम्
वायव्ये
वायव्यानि
ସମ୍ବୋଧନ
वायव्य
वायव्ये
वायव्यानि
ଦ୍ୱିତୀୟା
वायव्यम्
वायव्ये
वायव्यानि
ତୃତୀୟା
वायव्येन
वायव्याभ्याम्
वायव्यैः
ଚତୁର୍ଥୀ
वायव्याय
वायव्याभ्याम्
वायव्येभ्यः
ପଞ୍ଚମୀ
वायव्यात् / वायव्याद्
वायव्याभ्याम्
वायव्येभ्यः
ଷଷ୍ଠୀ
वायव्यस्य
वायव्ययोः
वायव्यानाम्
ସପ୍ତମୀ
वायव्ये
वायव्ययोः
वायव्येषु


ଅନ୍ୟ