वाय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वायः
वायौ
वायाः
ಸಂಬೋಧನ
वाय
वायौ
वायाः
ದ್ವಿತೀಯಾ
वायम्
वायौ
वायान्
ತೃತೀಯಾ
वायेन
वायाभ्याम्
वायैः
ಚತುರ್ಥೀ
वायाय
वायाभ्याम्
वायेभ्यः
ಪಂಚಮೀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ಷಷ್ಠೀ
वायस्य
वाययोः
वायानाम्
ಸಪ್ತಮೀ
वाये
वाययोः
वायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वायः
वायौ
वायाः
ಸಂಬೋಧನ
वाय
वायौ
वायाः
ದ್ವಿತೀಯಾ
वायम्
वायौ
वायान्
ತೃತೀಯಾ
वायेन
वायाभ्याम्
वायैः
ಚತುರ್ಥೀ
वायाय
वायाभ्याम्
वायेभ्यः
ಪಂಚಮೀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ಷಷ್ಠೀ
वायस्य
वाययोः
वायानाम्
ಸಪ್ತಮೀ
वाये
वाययोः
वायेषु


ಇತರರು