वाय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वायः
वायौ
वायाः
ସମ୍ବୋଧନ
वाय
वायौ
वायाः
ଦ୍ୱିତୀୟା
वायम्
वायौ
वायान्
ତୃତୀୟା
वायेन
वायाभ्याम्
वायैः
ଚତୁର୍ଥୀ
वायाय
वायाभ्याम्
वायेभ्यः
ପଞ୍ଚମୀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ଷଷ୍ଠୀ
वायस्य
वाययोः
वायानाम्
ସପ୍ତମୀ
वाये
वाययोः
वायेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वायः
वायौ
वायाः
ସମ୍ବୋଧନ
वाय
वायौ
वायाः
ଦ୍ୱିତୀୟା
वायम्
वायौ
वायान्
ତୃତୀୟା
वायेन
वायाभ्याम्
वायैः
ଚତୁର୍ଥୀ
वायाय
वायाभ्याम्
वायेभ्यः
ପଞ୍ଚମୀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ଷଷ୍ଠୀ
वायस्य
वाययोः
वायानाम्
ସପ୍ତମୀ
वाये
वाययोः
वायेषु


ଅନ୍ୟ