वाय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वायम्
वाये
वायानि
ಸಂಬೋಧನ
वाय
वाये
वायानि
ದ್ವಿತೀಯಾ
वायम्
वाये
वायानि
ತೃತೀಯಾ
वायेन
वायाभ्याम्
वायैः
ಚತುರ್ಥೀ
वायाय
वायाभ्याम्
वायेभ्यः
ಪಂಚಮೀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ಷಷ್ಠೀ
वायस्य
वाययोः
वायानाम्
ಸಪ್ತಮೀ
वाये
वाययोः
वायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वायम्
वाये
वायानि
ಸಂಬೋಧನ
वाय
वाये
वायानि
ದ್ವಿತೀಯಾ
वायम्
वाये
वायानि
ತೃತೀಯಾ
वायेन
वायाभ्याम्
वायैः
ಚತುರ್ಥೀ
वायाय
वायाभ्याम्
वायेभ्यः
ಪಂಚಮೀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ಷಷ್ಠೀ
वायस्य
वाययोः
वायानाम्
ಸಪ್ತಮೀ
वाये
वाययोः
वायेषु


ಇತರರು