वाय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वायम्
वाये
वायानि
ସମ୍ବୋଧନ
वाय
वाये
वायानि
ଦ୍ୱିତୀୟା
वायम्
वाये
वायानि
ତୃତୀୟା
वायेन
वायाभ्याम्
वायैः
ଚତୁର୍ଥୀ
वायाय
वायाभ्याम्
वायेभ्यः
ପଞ୍ଚମୀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ଷଷ୍ଠୀ
वायस्य
वाययोः
वायानाम्
ସପ୍ତମୀ
वाये
वाययोः
वायेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वायम्
वाये
वायानि
ସମ୍ବୋଧନ
वाय
वाये
वायानि
ଦ୍ୱିତୀୟା
वायम्
वाये
वायानि
ତୃତୀୟା
वायेन
वायाभ्याम्
वायैः
ଚତୁର୍ଥୀ
वायाय
वायाभ्याम्
वायेभ्यः
ପଞ୍ଚମୀ
वायात् / वायाद्
वायाभ्याम्
वायेभ्यः
ଷଷ୍ଠୀ
वायस्य
वाययोः
वायानाम्
ସପ୍ତମୀ
वाये
वाययोः
वायेषु


ଅନ୍ୟ