वानीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वानीयम्
वानीये
वानीयानि
ಸಂಬೋಧನ
वानीय
वानीये
वानीयानि
ದ್ವಿತೀಯಾ
वानीयम्
वानीये
वानीयानि
ತೃತೀಯಾ
वानीयेन
वानीयाभ्याम्
वानीयैः
ಚತುರ್ಥೀ
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
ಪಂಚಮೀ
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
ಷಷ್ಠೀ
वानीयस्य
वानीययोः
वानीयानाम्
ಸಪ್ತಮೀ
वानीये
वानीययोः
वानीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वानीयम्
वानीये
वानीयानि
ಸಂಬೋಧನ
वानीय
वानीये
वानीयानि
ದ್ವಿತೀಯಾ
वानीयम्
वानीये
वानीयानि
ತೃತೀಯಾ
वानीयेन
वानीयाभ्याम्
वानीयैः
ಚತುರ್ಥೀ
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
ಪಂಚಮೀ
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
ಷಷ್ಠೀ
वानीयस्य
वानीययोः
वानीयानाम्
ಸಪ್ತಮೀ
वानीये
वानीययोः
वानीयेषु


ಇತರರು