वानीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वानीयम्
वानीये
वानीयानि
ସମ୍ବୋଧନ
वानीय
वानीये
वानीयानि
ଦ୍ୱିତୀୟା
वानीयम्
वानीये
वानीयानि
ତୃତୀୟା
वानीयेन
वानीयाभ्याम्
वानीयैः
ଚତୁର୍ଥୀ
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
ପଞ୍ଚମୀ
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
ଷଷ୍ଠୀ
वानीयस्य
वानीययोः
वानीयानाम्
ସପ୍ତମୀ
वानीये
वानीययोः
वानीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वानीयम्
वानीये
वानीयानि
ସମ୍ବୋଧନ
वानीय
वानीये
वानीयानि
ଦ୍ୱିତୀୟା
वानीयम्
वानीये
वानीयानि
ତୃତୀୟା
वानीयेन
वानीयाभ्याम्
वानीयैः
ଚତୁର୍ଥୀ
वानीयाय
वानीयाभ्याम्
वानीयेभ्यः
ପଞ୍ଚମୀ
वानीयात् / वानीयाद्
वानीयाभ्याम्
वानीयेभ्यः
ଷଷ୍ଠୀ
वानीयस्य
वानीययोः
वानीयानाम्
ସପ୍ତମୀ
वानीये
वानीययोः
वानीयेषु


ଅନ୍ୟ