वाद्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वाद्यम्
वाद्ये
वाद्यानि
ಸಂಬೋಧನ
वाद्य
वाद्ये
वाद्यानि
ದ್ವಿತೀಯಾ
वाद्यम्
वाद्ये
वाद्यानि
ತೃತೀಯಾ
वाद्येन
वाद्याभ्याम्
वाद्यैः
ಚತುರ್ಥೀ
वाद्याय
वाद्याभ्याम्
वाद्येभ्यः
ಪಂಚಮೀ
वाद्यात् / वाद्याद्
वाद्याभ्याम्
वाद्येभ्यः
ಷಷ್ಠೀ
वाद्यस्य
वाद्ययोः
वाद्यानाम्
ಸಪ್ತಮೀ
वाद्ये
वाद्ययोः
वाद्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वाद्यम्
वाद्ये
वाद्यानि
ಸಂಬೋಧನ
वाद्य
वाद्ये
वाद्यानि
ದ್ವಿತೀಯಾ
वाद्यम्
वाद्ये
वाद्यानि
ತೃತೀಯಾ
वाद्येन
वाद्याभ्याम्
वाद्यैः
ಚತುರ್ಥೀ
वाद्याय
वाद्याभ्याम्
वाद्येभ्यः
ಪಂಚಮೀ
वाद्यात् / वाद्याद्
वाद्याभ्याम्
वाद्येभ्यः
ಷಷ್ಠೀ
वाद्यस्य
वाद्ययोः
वाद्यानाम्
ಸಪ್ತಮೀ
वाद्ये
वाद्ययोः
वाद्येषु


ಇತರರು