वात्सल्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
ସମ୍ବୋଧନ
वात्सल्य
वात्सल्ये
वात्सल्यानि
ଦ୍ୱିତୀୟା
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
ତୃତୀୟା
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
ଚତୁର୍ଥୀ
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
ପଞ୍ଚମୀ
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
ଷଷ୍ଠୀ
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
ସପ୍ତମୀ
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
ସମ୍ବୋଧନ
वात्सल्य
वात्सल्ये
वात्सल्यानि
ଦ୍ୱିତୀୟା
वात्सल्यम्
वात्सल्ये
वात्सल्यानि
ତୃତୀୟା
वात्सल्येन
वात्सल्याभ्याम्
वात्सल्यैः
ଚତୁର୍ଥୀ
वात्सल्याय
वात्सल्याभ्याम्
वात्सल्येभ्यः
ପଞ୍ଚମୀ
वात्सल्यात् / वात्सल्याद्
वात्सल्याभ्याम्
वात्सल्येभ्यः
ଷଷ୍ଠୀ
वात्सल्यस्य
वात्सल्ययोः
वात्सल्यानाम्
ସପ୍ତମୀ
वात्सल्ये
वात्सल्ययोः
वात्सल्येषु