वात् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वान्
वान्तौ
वान्तः
ಸಂಬೋಧನ
वान्
वान्तौ
वान्तः
ದ್ವಿತೀಯಾ
वान्तम्
वान्तौ
वातः
ತೃತೀಯಾ
वाता
वाद्भ्याम्
वाद्भिः
ಚತುರ್ಥೀ
वाते
वाद्भ्याम्
वाद्भ्यः
ಪಂಚಮೀ
वातः
वाद्भ्याम्
वाद्भ्यः
ಷಷ್ಠೀ
वातः
वातोः
वाताम्
ಸಪ್ತಮೀ
वाति
वातोः
वात्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वान्
वान्तौ
वान्तः
ಸಂಬೋಧನ
वान्
वान्तौ
वान्तः
ದ್ವಿತೀಯಾ
वान्तम्
वान्तौ
वातः
ತೃತೀಯಾ
वाता
वाद्भ्याम्
वाद्भिः
ಚತುರ್ಥೀ
वाते
वाद्भ्याम्
वाद्भ्यः
ಪಂಚಮೀ
वातः
वाद्भ्याम्
वाद्भ्यः
ಷಷ್ಠೀ
वातः
वातोः
वाताम्
ಸಪ್ತಮೀ
वाति
वातोः
वात्सु


ಇತರರು