वात् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वान्
वान्तौ
वान्तः
संबोधन
वान्
वान्तौ
वान्तः
द्वितीया
वान्तम्
वान्तौ
वातः
तृतीया
वाता
वाद्भ्याम्
वाद्भिः
चतुर्थी
वाते
वाद्भ्याम्
वाद्भ्यः
पंचमी
वातः
वाद्भ्याम्
वाद्भ्यः
षष्ठी
वातः
वातोः
वाताम्
सप्तमी
वाति
वातोः
वात्सु
 
एक
द्वि
अनेक
प्रथमा
वान्
वान्तौ
वान्तः
सम्बोधन
वान्
वान्तौ
वान्तः
द्वितीया
वान्तम्
वान्तौ
वातः
तृतीया
वाता
वाद्भ्याम्
वाद्भिः
चतुर्थी
वाते
वाद्भ्याम्
वाद्भ्यः
पञ्चमी
वातः
वाद्भ्याम्
वाद्भ्यः
षष्ठी
वातः
वातोः
वाताम्
सप्तमी
वाति
वातोः
वात्सु


इतर