वातृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वाता
वातारौ
वातारः
ಸಂಬೋಧನ
वातः
वातारौ
वातारः
ದ್ವಿತೀಯಾ
वातारम्
वातारौ
वातॄन्
ತೃತೀಯಾ
वात्रा
वातृभ्याम्
वातृभिः
ಚತುರ್ಥೀ
वात्रे
वातृभ्याम्
वातृभ्यः
ಪಂಚಮೀ
वातुः
वातृभ्याम्
वातृभ्यः
ಷಷ್ಠೀ
वातुः
वात्रोः
वातॄणाम्
ಸಪ್ತಮೀ
वातरि
वात्रोः
वातृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वाता
वातारौ
वातारः
ಸಂಬೋಧನ
वातः
वातारौ
वातारः
ದ್ವಿತೀಯಾ
वातारम्
वातारौ
वातॄन्
ತೃತೀಯಾ
वात्रा
वातृभ्याम्
वातृभिः
ಚತುರ್ಥೀ
वात्रे
वातृभ्याम्
वातृभ्यः
ಪಂಚಮೀ
वातुः
वातृभ्याम्
वातृभ्यः
ಷಷ್ಠೀ
वातुः
वात्रोः
वातॄणाम्
ಸಪ್ತಮೀ
वातरि
वात्रोः
वातृषु


ಇತರರು