वाती विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वाती
वात्यौ
वात्यः
संबोधन
वाति
वात्यौ
वात्यः
द्वितीया
वातीम्
वात्यौ
वातीः
तृतीया
वात्या
वातीभ्याम्
वातीभिः
चतुर्थी
वात्यै
वातीभ्याम्
वातीभ्यः
पंचमी
वात्याः
वातीभ्याम्
वातीभ्यः
षष्ठी
वात्याः
वात्योः
वातीनाम्
सप्तमी
वात्याम्
वात्योः
वातीषु
एक
द्वि
अनेक
प्रथमा
वाती
वात्यौ
वात्यः
सम्बोधन
वाति
वात्यौ
वात्यः
द्वितीया
वातीम्
वात्यौ
वातीः
तृतीया
वात्या
वातीभ्याम्
वातीभिः
चतुर्थी
वात्यै
वातीभ्याम्
वातीभ्यः
पञ्चमी
वात्याः
वातीभ्याम्
वातीभ्यः
षष्ठी
वात्याः
वात्योः
वातीनाम्
सप्तमी
वात्याम्
वात्योः
वातीषु
इतर