वाणिज्य ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वाणिज्यम्
वाणिज्ये
वाणिज्यानि
ಸಂಬೋಧನ
वाणिज्य
वाणिज्ये
वाणिज्यानि
ದ್ವಿತೀಯಾ
वाणिज्यम्
वाणिज्ये
वाणिज्यानि
ತೃತೀಯಾ
वाणिज्येन
वाणिज्याभ्याम्
वाणिज्यैः
ಚತುರ್ಥೀ
वाणिज्याय
वाणिज्याभ्याम्
वाणिज्येभ्यः
ಪಂಚಮೀ
वाणिज्यात् / वाणिज्याद्
वाणिज्याभ्याम्
वाणिज्येभ्यः
ಷಷ್ಠೀ
वाणिज्यस्य
वाणिज्ययोः
वाणिज्यानाम्
ಸಪ್ತಮೀ
वाणिज्ये
वाणिज्ययोः
वाणिज्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वाणिज्यम्
वाणिज्ये
वाणिज्यानि
ಸಂಬೋಧನ
वाणिज्य
वाणिज्ये
वाणिज्यानि
ದ್ವಿತೀಯಾ
वाणिज्यम्
वाणिज्ये
वाणिज्यानि
ತೃತೀಯಾ
वाणिज्येन
वाणिज्याभ्याम्
वाणिज्यैः
ಚತುರ್ಥೀ
वाणिज्याय
वाणिज्याभ्याम्
वाणिज्येभ्यः
ಪಂಚಮೀ
वाणिज्यात् / वाणिज्याद्
वाणिज्याभ्याम्
वाणिज्येभ्यः
ಷಷ್ಠೀ
वाणिज्यस्य
वाणिज्ययोः
वाणिज्यानाम्
ಸಪ್ತಮೀ
वाणिज्ये
वाणिज्ययोः
वाणिज्येषु
ಇತರರು