वाज विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वाजः
वाजौ
वाजाः
संबोधन
वाज
वाजौ
वाजाः
द्वितीया
वाजम्
वाजौ
वाजान्
तृतीया
वाजेन
वाजाभ्याम्
वाजैः
चतुर्थी
वाजाय
वाजाभ्याम्
वाजेभ्यः
पंचमी
वाजात् / वाजाद्
वाजाभ्याम्
वाजेभ्यः
षष्ठी
वाजस्य
वाजयोः
वाजानाम्
सप्तमी
वाजे
वाजयोः
वाजेषु
 
एक
द्वि
अनेक
प्रथमा
वाजः
वाजौ
वाजाः
सम्बोधन
वाज
वाजौ
वाजाः
द्वितीया
वाजम्
वाजौ
वाजान्
तृतीया
वाजेन
वाजाभ्याम्
वाजैः
चतुर्थी
वाजाय
वाजाभ्याम्
वाजेभ्यः
पञ्चमी
वाजात् / वाजाद्
वाजाभ्याम्
वाजेभ्यः
षष्ठी
वाजस्य
वाजयोः
वाजानाम्
सप्तमी
वाजे
वाजयोः
वाजेषु


इतर