वर्षाभू - अनित्य स्त्रीलिङ्गम् ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
ಸಂಬೋಧನ
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
ದ್ವಿತೀಯಾ
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
ತೃತೀಯಾ
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
ಚತುರ್ಥೀ
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
ಪಂಚಮೀ
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
ಷಷ್ಠೀ
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
ಸಪ್ತಮೀ
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
ಸಂಬೋಧನ
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
ದ್ವಿತೀಯಾ
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
ತೃತೀಯಾ
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
ಚತುರ್ಥೀ
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
ಪಂಚಮೀ
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
ಷಷ್ಠೀ
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
ಸಪ್ತಮೀ
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु


ಇತರರು