वर्षा ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वर्षा
वर्षे
वर्षाः
ಸಂಬೋಧನ
वर्षे
वर्षे
वर्षाः
ದ್ವಿತೀಯಾ
वर्षाम्
वर्षे
वर्षाः
ತೃತೀಯಾ
वर्षया
वर्षाभ्याम्
वर्षाभिः
ಚತುರ್ಥೀ
वर्षायै
वर्षाभ्याम्
वर्षाभ्यः
ಪಂಚಮೀ
वर्षायाः
वर्षाभ्याम्
वर्षाभ्यः
ಷಷ್ಠೀ
वर्षायाः
वर्षयोः
वर्षाणाम्
ಸಪ್ತಮೀ
वर्षायाम्
वर्षयोः
वर्षासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वर्षा
वर्षे
वर्षाः
ಸಂಬೋಧನ
वर्षे
वर्षे
वर्षाः
ದ್ವಿತೀಯಾ
वर्षाम्
वर्षे
वर्षाः
ತೃತೀಯಾ
वर्षया
वर्षाभ्याम्
वर्षाभिः
ಚತುರ್ಥೀ
वर्षायै
वर्षाभ्याम्
वर्षाभ्यः
ಪಂಚಮೀ
वर्षायाः
वर्षाभ्याम्
वर्षाभ्यः
ಷಷ್ಠೀ
वर्षायाः
वर्षयोः
वर्षाणाम्
ಸಪ್ತಮೀ
वर्षायाम्
वर्षयोः
वर्षासु
ಇತರರು