वर्ष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वर्षः
वर्षौ
वर्षाः
ಸಂಬೋಧನ
वर्ष
वर्षौ
वर्षाः
ದ್ವಿತೀಯಾ
वर्षम्
वर्षौ
वर्षान्
ತೃತೀಯಾ
वर्षेण
वर्षाभ्याम्
वर्षैः
ಚತುರ್ಥೀ
वर्षाय
वर्षाभ्याम्
वर्षेभ्यः
ಪಂಚಮೀ
वर्षात् / वर्षाद्
वर्षाभ्याम्
वर्षेभ्यः
ಷಷ್ಠೀ
वर्षस्य
वर्षयोः
वर्षाणाम्
ಸಪ್ತಮೀ
वर्षे
वर्षयोः
वर्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वर्षः
वर्षौ
वर्षाः
ಸಂಬೋಧನ
वर्ष
वर्षौ
वर्षाः
ದ್ವಿತೀಯಾ
वर्षम्
वर्षौ
वर्षान्
ತೃತೀಯಾ
वर्षेण
वर्षाभ्याम्
वर्षैः
ಚತುರ್ಥೀ
वर्षाय
वर्षाभ्याम्
वर्षेभ्यः
ಪಂಚಮೀ
वर्षात् / वर्षाद्
वर्षाभ्याम्
वर्षेभ्यः
ಷಷ್ಠೀ
वर्षस्य
वर्षयोः
वर्षाणाम्
ಸಪ್ತಮೀ
वर्षे
वर्षयोः
वर्षेषु


ಇತರರು