वन्द् + यङ् + णिच् + सन् ಧಾತು ರೂಪ - वदिँ अभिवादनस्तुत्योः - भ्वादिः - ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಲಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಿಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲುಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೃಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೋಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ವಿಧಿಲಿಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಆಶೀರ್ಲಿಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲುಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೃಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वावन्द्ययिष्यते
वावन्द्ययिष्येते
वावन्द्ययिष्यन्ते
ಮಧ್ಯಮ
वावन्द्ययिष्यसे
वावन्द्ययिष्येथे
वावन्द्ययिष्यध्वे
ಉತ್ತಮ್
वावन्द्ययिष्ये
वावन्द्ययिष्यावहे
वावन्द्ययिष्यामहे
ಲಿಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वावन्द्ययिषाञ्चक्रे / वावन्द्ययिषांचक्रे / वावन्द्ययिषाम्बभूवे / वावन्द्ययिषांबभूवे / वावन्द्ययिषामाहे
वावन्द्ययिषाञ्चक्राते / वावन्द्ययिषांचक्राते / वावन्द्ययिषाम्बभूवाते / वावन्द्ययिषांबभूवाते / वावन्द्ययिषामासाते
वावन्द्ययिषाञ्चक्रिरे / वावन्द्ययिषांचक्रिरे / वावन्द्ययिषाम्बभूविरे / वावन्द्ययिषांबभूविरे / वावन्द्ययिषामासिरे
ಮಧ್ಯಮ
वावन्द्ययिषाञ्चकृषे / वावन्द्ययिषांचकृषे / वावन्द्ययिषाम्बभूविषे / वावन्द्ययिषांबभूविषे / वावन्द्ययिषामासिषे
वावन्द्ययिषाञ्चक्राथे / वावन्द्ययिषांचक्राथे / वावन्द्ययिषाम्बभूवाथे / वावन्द्ययिषांबभूवाथे / वावन्द्ययिषामासाथे
वावन्द्ययिषाञ्चकृढ्वे / वावन्द्ययिषांचकृढ्वे / वावन्द्ययिषाम्बभूविध्वे / वावन्द्ययिषांबभूविध्वे / वावन्द्ययिषाम्बभूविढ्वे / वावन्द्ययिषांबभूविढ्वे / वावन्द्ययिषामासिध्वे
ಉತ್ತಮ್
वावन्द्ययिषाञ्चक्रे / वावन्द्ययिषांचक्रे / वावन्द्ययिषाम्बभूवे / वावन्द्ययिषांबभूवे / वावन्द्ययिषामाहे
वावन्द्ययिषाञ्चकृवहे / वावन्द्ययिषांचकृवहे / वावन्द्ययिषाम्बभूविवहे / वावन्द्ययिषांबभूविवहे / वावन्द्ययिषामासिवहे
वावन्द्ययिषाञ्चकृमहे / वावन्द्ययिषांचकृमहे / वावन्द्ययिषाम्बभूविमहे / वावन्द्ययिषांबभूविमहे / वावन्द्ययिषामासिमहे
ಲುಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वावन्द्ययिषिता
वावन्द्ययिषितारौ
वावन्द्ययिषितारः
ಮಧ್ಯಮ
वावन्द्ययिषितासे
वावन्द्ययिषितासाथे
वावन्द्ययिषिताध्वे
ಉತ್ತಮ್
वावन्द्ययिषिताहे
वावन्द्ययिषितास्वहे
वावन्द्ययिषितास्महे
ಲೃಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वावन्द्ययिषिष्यते
वावन्द्ययिषिष्येते
वावन्द्ययिषिष्यन्ते
ಮಧ್ಯಮ
वावन्द्ययिषिष्यसे
वावन्द्ययिषिष्येथे
वावन्द्ययिषिष्यध्वे
ಉತ್ತಮ್
वावन्द्ययिषिष्ये
वावन्द्ययिषिष्यावहे
वावन्द्ययिषिष्यामहे
ಲೋಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वावन्द्ययिष्यताम्
वावन्द्ययिष्येताम्
वावन्द्ययिष्यन्ताम्
ಮಧ್ಯಮ
वावन्द्ययिष्यस्व
वावन्द्ययिष्येथाम्
वावन्द्ययिष्यध्वम्
ಉತ್ತಮ್
वावन्द्ययिष्यै
वावन्द्ययिष्यावहै
वावन्द्ययिष्यामहै
ಲಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अवावन्द्ययिष्यत
अवावन्द्ययिष्येताम्
अवावन्द्ययिष्यन्त
ಮಧ್ಯಮ
अवावन्द्ययिष्यथाः
अवावन्द्ययिष्येथाम्
अवावन्द्ययिष्यध्वम्
ಉತ್ತಮ್
अवावन्द्ययिष्ये
अवावन्द्ययिष्यावहि
अवावन्द्ययिष्यामहि
ವಿಧಿಲಿಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वावन्द्ययिष्येत
वावन्द्ययिष्येयाताम्
वावन्द्ययिष्येरन्
ಮಧ್ಯಮ
वावन्द्ययिष्येथाः
वावन्द्ययिष्येयाथाम्
वावन्द्ययिष्येध्वम्
ಉತ್ತಮ್
वावन्द्ययिष्येय
वावन्द्ययिष्येवहि
वावन्द्ययिष्येमहि
ಆಶೀರ್ಲಿಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
वावन्द्ययिषिषीष्ट
वावन्द्ययिषिषीयास्ताम्
वावन्द्ययिषिषीरन्
ಮಧ್ಯಮ
वावन्द्ययिषिषीष्ठाः
वावन्द्ययिषिषीयास्थाम्
वावन्द्ययिषिषीध्वम्
ಉತ್ತಮ್
वावन्द्ययिषिषीय
वावन्द्ययिषिषीवहि
वावन्द्ययिषिषीमहि
ಲುಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अवावन्द्ययिषि
अवावन्द्ययिषिषाताम्
अवावन्द्ययिषिषत
ಮಧ್ಯಮ
अवावन्द्ययिषिष्ठाः
अवावन्द्ययिषिषाथाम्
अवावन्द्ययिषिढ्वम्
ಉತ್ತಮ್
अवावन्द्ययिषिषि
अवावन्द्ययिषिष्वहि
अवावन्द्ययिषिष्महि
ಲೃಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अवावन्द्ययिषिष्यत
अवावन्द्ययिषिष्येताम्
अवावन्द्ययिषिष्यन्त
ಮಧ್ಯಮ
अवावन्द्ययिषिष्यथाः
अवावन्द्ययिषिष्येथाम्
अवावन्द्ययिषिष्यध्वम्
ಉತ್ತಮ್
अवावन्द्ययिषिष्ये
अवावन्द्ययिषिष्यावहि
अवावन्द्ययिषिष्यामहि