वन्द् + यङ् + णिच् + सन् धातुरूपे - वदिँ अभिवादनस्तुत्योः - भ्वादिः - कर्मणि प्रयोग आत्मनेपद
लट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार
एक
द्वि
अनेक
प्रथम
वावन्द्ययिष्यते
वावन्द्ययिष्येते
वावन्द्ययिष्यन्ते
मध्यम
वावन्द्ययिष्यसे
वावन्द्ययिष्येथे
वावन्द्ययिष्यध्वे
उत्तम
वावन्द्ययिष्ये
वावन्द्ययिष्यावहे
वावन्द्ययिष्यामहे
लिट् लकार
एक
द्वि
अनेक
प्रथम
वावन्द्ययिषाञ्चक्रे / वावन्द्ययिषांचक्रे / वावन्द्ययिषाम्बभूवे / वावन्द्ययिषांबभूवे / वावन्द्ययिषामाहे
वावन्द्ययिषाञ्चक्राते / वावन्द्ययिषांचक्राते / वावन्द्ययिषाम्बभूवाते / वावन्द्ययिषांबभूवाते / वावन्द्ययिषामासाते
वावन्द्ययिषाञ्चक्रिरे / वावन्द्ययिषांचक्रिरे / वावन्द्ययिषाम्बभूविरे / वावन्द्ययिषांबभूविरे / वावन्द्ययिषामासिरे
मध्यम
वावन्द्ययिषाञ्चकृषे / वावन्द्ययिषांचकृषे / वावन्द्ययिषाम्बभूविषे / वावन्द्ययिषांबभूविषे / वावन्द्ययिषामासिषे
वावन्द्ययिषाञ्चक्राथे / वावन्द्ययिषांचक्राथे / वावन्द्ययिषाम्बभूवाथे / वावन्द्ययिषांबभूवाथे / वावन्द्ययिषामासाथे
वावन्द्ययिषाञ्चकृढ्वे / वावन्द्ययिषांचकृढ्वे / वावन्द्ययिषाम्बभूविध्वे / वावन्द्ययिषांबभूविध्वे / वावन्द्ययिषाम्बभूविढ्वे / वावन्द्ययिषांबभूविढ्वे / वावन्द्ययिषामासिध्वे
उत्तम
वावन्द्ययिषाञ्चक्रे / वावन्द्ययिषांचक्रे / वावन्द्ययिषाम्बभूवे / वावन्द्ययिषांबभूवे / वावन्द्ययिषामाहे
वावन्द्ययिषाञ्चकृवहे / वावन्द्ययिषांचकृवहे / वावन्द्ययिषाम्बभूविवहे / वावन्द्ययिषांबभूविवहे / वावन्द्ययिषामासिवहे
वावन्द्ययिषाञ्चकृमहे / वावन्द्ययिषांचकृमहे / वावन्द्ययिषाम्बभूविमहे / वावन्द्ययिषांबभूविमहे / वावन्द्ययिषामासिमहे
लुट् लकार
एक
द्वि
अनेक
प्रथम
वावन्द्ययिषिता
वावन्द्ययिषितारौ
वावन्द्ययिषितारः
मध्यम
वावन्द्ययिषितासे
वावन्द्ययिषितासाथे
वावन्द्ययिषिताध्वे
उत्तम
वावन्द्ययिषिताहे
वावन्द्ययिषितास्वहे
वावन्द्ययिषितास्महे
लृट् लकार
एक
द्वि
अनेक
प्रथम
वावन्द्ययिषिष्यते
वावन्द्ययिषिष्येते
वावन्द्ययिषिष्यन्ते
मध्यम
वावन्द्ययिषिष्यसे
वावन्द्ययिषिष्येथे
वावन्द्ययिषिष्यध्वे
उत्तम
वावन्द्ययिषिष्ये
वावन्द्ययिषिष्यावहे
वावन्द्ययिषिष्यामहे
लोट् लकार
एक
द्वि
अनेक
प्रथम
वावन्द्ययिष्यताम्
वावन्द्ययिष्येताम्
वावन्द्ययिष्यन्ताम्
मध्यम
वावन्द्ययिष्यस्व
वावन्द्ययिष्येथाम्
वावन्द्ययिष्यध्वम्
उत्तम
वावन्द्ययिष्यै
वावन्द्ययिष्यावहै
वावन्द्ययिष्यामहै
लङ् लकार
एक
द्वि
अनेक
प्रथम
अवावन्द्ययिष्यत
अवावन्द्ययिष्येताम्
अवावन्द्ययिष्यन्त
मध्यम
अवावन्द्ययिष्यथाः
अवावन्द्ययिष्येथाम्
अवावन्द्ययिष्यध्वम्
उत्तम
अवावन्द्ययिष्ये
अवावन्द्ययिष्यावहि
अवावन्द्ययिष्यामहि
विधिलिङ् लकार
एक
द्वि
अनेक
प्रथम
वावन्द्ययिष्येत
वावन्द्ययिष्येयाताम्
वावन्द्ययिष्येरन्
मध्यम
वावन्द्ययिष्येथाः
वावन्द्ययिष्येयाथाम्
वावन्द्ययिष्येध्वम्
उत्तम
वावन्द्ययिष्येय
वावन्द्ययिष्येवहि
वावन्द्ययिष्येमहि
आशीर्लिङ लकार
एक
द्वि
अनेक
प्रथम
वावन्द्ययिषिषीष्ट
वावन्द्ययिषिषीयास्ताम्
वावन्द्ययिषिषीरन्
मध्यम
वावन्द्ययिषिषीष्ठाः
वावन्द्ययिषिषीयास्थाम्
वावन्द्ययिषिषीध्वम्
उत्तम
वावन्द्ययिषिषीय
वावन्द्ययिषिषीवहि
वावन्द्ययिषिषीमहि
लुङ् लकार
एक
द्वि
अनेक
प्रथम
अवावन्द्ययिषि
अवावन्द्ययिषिषाताम्
अवावन्द्ययिषिषत
मध्यम
अवावन्द्ययिषिष्ठाः
अवावन्द्ययिषिषाथाम्
अवावन्द्ययिषिढ्वम्
उत्तम
अवावन्द्ययिषिषि
अवावन्द्ययिषिष्वहि
अवावन्द्ययिषिष्महि
लृङ् लकार
एक
द्वि
अनेक
प्रथम
अवावन्द्ययिषिष्यत
अवावन्द्ययिषिष्येताम्
अवावन्द्ययिषिष्यन्त
मध्यम
अवावन्द्ययिषिष्यथाः
अवावन्द्ययिषिष्येथाम्
अवावन्द्ययिषिष्यध्वम्
उत्तम
अवावन्द्ययिषिष्ये
अवावन्द्ययिषिष्यावहि
अवावन्द्ययिषिष्यामहि