वधू ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वधूः
वध्वौ
वध्वः
ಸಂಬೋಧನ
वधु
वध्वौ
वध्वः
ದ್ವಿತೀಯಾ
वधूम्
वध्वौ
वधूः
ತೃತೀಯಾ
वध्वा
वधूभ्याम्
वधूभिः
ಚತುರ್ಥೀ
वध्वै
वधूभ्याम्
वधूभ्यः
ಪಂಚಮೀ
वध्वाः
वधूभ्याम्
वधूभ्यः
ಷಷ್ಠೀ
वध्वाः
वध्वोः
वधूनाम्
ಸಪ್ತಮೀ
वध्वाम्
वध्वोः
वधूषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वधूः
वध्वौ
वध्वः
ಸಂಬೋಧನ
वधु
वध्वौ
वध्वः
ದ್ವಿತೀಯಾ
वधूम्
वध्वौ
वधूः
ತೃತೀಯಾ
वध्वा
वधूभ्याम्
वधूभिः
ಚತುರ್ಥೀ
वध्वै
वधूभ्याम्
वधूभ्यः
ಪಂಚಮೀ
वध्वाः
वधूभ्याम्
वधूभ्यः
ಷಷ್ಠೀ
वध्वाः
वध्वोः
वधूनाम्
ಸಪ್ತಮೀ
वध्वाम्
वध्वोः
वधूषु