वदत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वदन्
वदन्तौ
वदन्तः
ಸಂಬೋಧನ
वदन्
वदन्तौ
वदन्तः
ದ್ವಿತೀಯಾ
वदन्तम्
वदन्तौ
वदतः
ತೃತೀಯಾ
वदता
वदद्भ्याम्
वदद्भिः
ಚತುರ್ಥೀ
वदते
वदद्भ्याम्
वदद्भ्यः
ಪಂಚಮೀ
वदतः
वदद्भ्याम्
वदद्भ्यः
ಷಷ್ಠೀ
वदतः
वदतोः
वदताम्
ಸಪ್ತಮೀ
वदति
वदतोः
वदत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वदन्
वदन्तौ
वदन्तः
ಸಂಬೋಧನ
वदन्
वदन्तौ
वदन्तः
ದ್ವಿತೀಯಾ
वदन्तम्
वदन्तौ
वदतः
ತೃತೀಯಾ
वदता
वदद्भ्याम्
वदद्भिः
ಚತುರ್ಥೀ
वदते
वदद्भ्याम्
वदद्भ्यः
ಪಂಚಮೀ
वदतः
वदद्भ्याम्
वदद्भ्यः
ಷಷ್ಠೀ
वदतः
वदतोः
वदताम्
ಸಪ್ತಮೀ
वदति
वदतोः
वदत्सु


ಇತರರು