वण्डित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्डितः
वण्डितौ
वण्डिताः
ಸಂಬೋಧನ
वण्डित
वण्डितौ
वण्डिताः
ದ್ವಿತೀಯಾ
वण्डितम्
वण्डितौ
वण्डितान्
ತೃತೀಯಾ
वण्डितेन
वण्डिताभ्याम्
वण्डितैः
ಚತುರ್ಥೀ
वण्डिताय
वण्डिताभ्याम्
वण्डितेभ्यः
ಪಂಚಮೀ
वण्डितात् / वण्डिताद्
वण्डिताभ्याम्
वण्डितेभ्यः
ಷಷ್ಠೀ
वण्डितस्य
वण्डितयोः
वण्डितानाम्
ಸಪ್ತಮೀ
वण्डिते
वण्डितयोः
वण्डितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्डितः
वण्डितौ
वण्डिताः
ಸಂಬೋಧನ
वण्डित
वण्डितौ
वण्डिताः
ದ್ವಿತೀಯಾ
वण्डितम्
वण्डितौ
वण्डितान्
ತೃತೀಯಾ
वण्डितेन
वण्डिताभ्याम्
वण्डितैः
ಚತುರ್ಥೀ
वण्डिताय
वण्डिताभ्याम्
वण्डितेभ्यः
ಪಂಚಮೀ
वण्डितात् / वण्डिताद्
वण्डिताभ्याम्
वण्डितेभ्यः
ಷಷ್ಠೀ
वण्डितस्य
वण्डितयोः
वण्डितानाम्
ಸಪ್ತಮೀ
वण्डिते
वण्डितयोः
वण्डितेषु
ಇತರರು