वण्डित विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वण्डितः
वण्डितौ
वण्डिताः
संबोधन
वण्डित
वण्डितौ
वण्डिताः
द्वितीया
वण्डितम्
वण्डितौ
वण्डितान्
तृतीया
वण्डितेन
वण्डिताभ्याम्
वण्डितैः
चतुर्थी
वण्डिताय
वण्डिताभ्याम्
वण्डितेभ्यः
पंचमी
वण्डितात् / वण्डिताद्
वण्डिताभ्याम्
वण्डितेभ्यः
षष्ठी
वण्डितस्य
वण्डितयोः
वण्डितानाम्
सप्तमी
वण्डिते
वण्डितयोः
वण्डितेषु
एक
द्वि
अनेक
प्रथमा
वण्डितः
वण्डितौ
वण्डिताः
सम्बोधन
वण्डित
वण्डितौ
वण्डिताः
द्वितीया
वण्डितम्
वण्डितौ
वण्डितान्
तृतीया
वण्डितेन
वण्डिताभ्याम्
वण्डितैः
चतुर्थी
वण्डिताय
वण्डिताभ्याम्
वण्डितेभ्यः
पञ्चमी
वण्डितात् / वण्डिताद्
वण्डिताभ्याम्
वण्डितेभ्यः
षष्ठी
वण्डितस्य
वण्डितयोः
वण्डितानाम्
सप्तमी
वण्डिते
वण्डितयोः
वण्डितेषु
इतर