वण्डयितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
ಸಂಬೋಧನ
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
ದ್ವಿತೀಯಾ
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
ತೃತೀಯಾ
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
ಚತುರ್ಥೀ
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ಪಂಚಮೀ
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ಷಷ್ಠೀ
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
ಸಪ್ತಮೀ
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
ಸಂಬೋಧನ
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
ದ್ವಿತೀಯಾ
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
ತೃತೀಯಾ
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
ಚತುರ್ಥೀ
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ಪಂಚಮೀ
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ಷಷ್ಠೀ
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
ಸಪ್ತಮೀ
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
ಇತರರು