वण्डक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्डकः
वण्डकौ
वण्डकाः
ಸಂಬೋಧನ
वण्डक
वण्डकौ
वण्डकाः
ದ್ವಿತೀಯಾ
वण्डकम्
वण्डकौ
वण्डकान्
ತೃತೀಯಾ
वण्डकेन
वण्डकाभ्याम्
वण्डकैः
ಚತುರ್ಥೀ
वण्डकाय
वण्डकाभ्याम्
वण्डकेभ्यः
ಪಂಚಮೀ
वण्डकात् / वण्डकाद्
वण्डकाभ्याम्
वण्डकेभ्यः
ಷಷ್ಠೀ
वण्डकस्य
वण्डकयोः
वण्डकानाम्
ಸಪ್ತಮೀ
वण्डके
वण्डकयोः
वण्डकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्डकः
वण्डकौ
वण्डकाः
ಸಂಬೋಧನ
वण्डक
वण्डकौ
वण्डकाः
ದ್ವಿತೀಯಾ
वण्डकम्
वण्डकौ
वण्डकान्
ತೃತೀಯಾ
वण्डकेन
वण्डकाभ्याम्
वण्डकैः
ಚತುರ್ಥೀ
वण्डकाय
वण्डकाभ्याम्
वण्डकेभ्यः
ಪಂಚಮೀ
वण्डकात् / वण्डकाद्
वण्डकाभ्याम्
वण्डकेभ्यः
ಷಷ್ಠೀ
वण्डकस्य
वण्डकयोः
वण्डकानाम्
ಸಪ್ತಮೀ
वण्डके
वण्डकयोः
वण्डकेषु


ಇತರರು