वण्ड ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वण्डः
वण्डौ
वण्डाः
ಸಂಬೋಧನ
वण्ड
वण्डौ
वण्डाः
ದ್ವಿತೀಯಾ
वण्डम्
वण्डौ
वण्डान्
ತೃತೀಯಾ
वण्डेन
वण्डाभ्याम्
वण्डैः
ಚತುರ್ಥೀ
वण्डाय
वण्डाभ्याम्
वण्डेभ्यः
ಪಂಚಮೀ
वण्डात् / वण्डाद्
वण्डाभ्याम्
वण्डेभ्यः
ಷಷ್ಠೀ
वण्डस्य
वण्डयोः
वण्डानाम्
ಸಪ್ತಮೀ
वण्डे
वण्डयोः
वण्डेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वण्डः
वण्डौ
वण्डाः
ಸಂಬೋಧನ
वण्ड
वण्डौ
वण्डाः
ದ್ವಿತೀಯಾ
वण्डम्
वण्डौ
वण्डान्
ತೃತೀಯಾ
वण्डेन
वण्डाभ्याम्
वण्डैः
ಚತುರ್ಥೀ
वण्डाय
वण्डाभ्याम्
वण्डेभ्यः
ಪಂಚಮೀ
वण्डात् / वण्डाद्
वण्डाभ्याम्
वण्डेभ्यः
ಷಷ್ಠೀ
वण्डस्य
वण्डयोः
वण्डानाम्
ಸಪ್ತಮೀ
वण्डे
वण्डयोः
वण्डेषु


ಇತರರು